Original

धृतराष्ट्र उवाच ।यत्तत्प्रविश्य पार्थानां सेनां कुर्वञ्जनक्षयम् ।कर्णो राजानमभ्यर्च्छत्तन्ममाचक्ष्व संजय ॥ २३ ॥

Segmented

धृतराष्ट्र उवाच यत् तत् प्रविश्य पार्थानाम् सेनाम् कुर्वञ् जन-क्षयम्

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यत् यद् pos=n,g=n,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s
प्रविश्य प्रविश् pos=vi
पार्थानाम् पार्थ pos=n,g=m,c=6,n=p
सेनाम् सेना pos=n,g=f,c=2,n=s
कुर्वञ् कृ pos=va,g=m,c=1,n=s,f=part
जन जन pos=n,comp=y
क्षयम् क्षय pos=n,g=m,c=2,n=s