Original

विपत्रायुधदेहासून्कृत्वा शत्रून्सहस्रशः ।युक्त्वा स्वर्गयशोभ्यां च स्वेभ्यो मुदमुदावहत् ॥ २२ ॥

Segmented

विपत्र-आयुध-देह-असून् कृत्वा शत्रून् सहस्रशः युक्त्वा स्वर्ग-यशस् च स्वेभ्यो मुदम् उदावहत्

Analysis

Word Lemma Parse
विपत्र विपत्र pos=a,comp=y
आयुध आयुध pos=n,comp=y
देह देह pos=n,comp=y
असून् असु pos=n,g=m,c=2,n=p
कृत्वा कृ pos=vi
शत्रून् शत्रु pos=n,g=m,c=2,n=p
सहस्रशः सहस्रशस् pos=i
युक्त्वा युज् pos=vi
स्वर्ग स्वर्ग pos=n,comp=y
यशस् यशस् pos=n,g=n,c=3,n=d
pos=i
स्वेभ्यो स्व pos=a,g=m,c=4,n=p
मुदम् मुद् pos=n,g=f,c=2,n=s
उदावहत् उदावह् pos=v,p=3,n=s,l=lan