Original

कर्णोऽपि निशितैर्बाणैर्विनिहत्य महाचमूम् ।प्रमृद्य च रथश्रेष्ठान्युधिष्ठिरमपीडयत् ॥ २१ ॥

Segmented

कर्णो ऽपि निशितैः बाणैः विनिहत्य महा-चमूम् प्रमृद्य च रथ-श्रेष्ठान् युधिष्ठिरम् अपीडयत्

Analysis

Word Lemma Parse
कर्णो कर्ण pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
बाणैः बाण pos=n,g=m,c=3,n=p
विनिहत्य विनिहन् pos=vi
महा महत् pos=a,comp=y
चमूम् चमू pos=n,g=f,c=2,n=s
प्रमृद्य प्रमृद् pos=vi
pos=i
रथ रथ pos=n,comp=y
श्रेष्ठान् श्रेष्ठ pos=a,g=m,c=2,n=p
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
अपीडयत् पीडय् pos=v,p=3,n=s,l=lan