Original

पाण्डवैः सहपाञ्चालैश्चेदिभिः सात्यकेन च ।युध्यमानं रणे कर्णं कुरुवीरोऽभ्यपालयत् ॥ २० ॥

Segmented

पाण्डवैः सह पाञ्चालैः चेदिभिः सात्यकेन च युध्यमानम् रणे कर्णम् कुरु-वीरः ऽभ्यपालयत्

Analysis

Word Lemma Parse
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p
सह सह pos=i
पाञ्चालैः पाञ्चाल pos=n,g=m,c=3,n=p
चेदिभिः चेदि pos=n,g=m,c=3,n=p
सात्यकेन सात्यक pos=n,g=m,c=3,n=s
pos=i
युध्यमानम् युध् pos=va,g=m,c=2,n=s,f=part
रणे रण pos=n,g=m,c=7,n=s
कर्णम् कर्ण pos=n,g=m,c=2,n=s
कुरु कुरु pos=n,comp=y
वीरः वीर pos=n,g=m,c=1,n=s
ऽभ्यपालयत् अभिपालय् pos=v,p=3,n=s,l=lan