Original

दुर्योधनोऽपि सहितो भ्रातृभिर्भरतर्षभ ।गुप्तः कुरुप्रवीरैश्च मद्राणां च महारथैः ॥ १९ ॥

Segmented

दुर्योधनो ऽपि सहितो भ्रातृभिः भरत-ऋषभ गुप्तः कुरु-प्रवीरैः च मद्राणाम् च महा-रथैः

Analysis

Word Lemma Parse
दुर्योधनो दुर्योधन pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
सहितो सहित pos=a,g=m,c=1,n=s
भ्रातृभिः भ्रातृ pos=n,g=m,c=3,n=p
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
गुप्तः गुप् pos=va,g=m,c=1,n=s,f=part
कुरु कुरु pos=n,comp=y
प्रवीरैः प्रवीर pos=n,g=m,c=3,n=p
pos=i
मद्राणाम् मद्र pos=n,g=m,c=6,n=p
pos=i
महा महत् pos=a,comp=y
रथैः रथ pos=n,g=m,c=3,n=p