Original

तेषामन्तकरं युद्धं देहपाप्मप्रणाशनम् ।शूद्रविट्क्षत्रवीराणां धर्म्यं स्वर्ग्यं यशस्करम् ॥ १८ ॥

Segmented

तेषाम् अन्त-करम् युद्धम् देह-पाप्म-प्रणाशनम् शूद्र-विः-क्षत्र-वीराणाम् धर्म्यम् स्वर्ग्यम् यशस्करम्

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
अन्त अन्त pos=n,comp=y
करम् कर pos=a,g=n,c=1,n=s
युद्धम् युद्ध pos=n,g=n,c=1,n=s
देह देह pos=n,comp=y
पाप्म पाप्मन् pos=n,comp=y
प्रणाशनम् प्रणाशन pos=a,g=n,c=1,n=s
शूद्र शूद्र pos=n,comp=y
विः विश् pos=n,comp=y
क्षत्र क्षत्र pos=n,comp=y
वीराणाम् वीर pos=n,g=m,c=6,n=p
धर्म्यम् धर्म्य pos=a,g=n,c=1,n=s
स्वर्ग्यम् स्वर्ग्य pos=a,g=n,c=1,n=s
यशस्करम् यशस्कर pos=a,g=n,c=1,n=s