Original

कृपश्च कृतवर्मा च शकुनिश्चापि सौबलः ।हृष्टसेनाः सुसंरब्धा रथानीकैः प्रहारिणः ॥ १६ ॥

Segmented

कृपः च कृतवर्मा च शकुनिः च अपि सौबलः हृष्ट-सेनाः सु संरब्धाः रथ-अनीकैः प्रहारिणः

Analysis

Word Lemma Parse
कृपः कृप pos=n,g=m,c=1,n=s
pos=i
कृतवर्मा कृतवर्मन् pos=n,g=m,c=1,n=s
pos=i
शकुनिः शकुनि pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
सौबलः सौबल pos=n,g=m,c=1,n=s
हृष्ट हृष् pos=va,comp=y,f=part
सेनाः सेना pos=n,g=m,c=1,n=p
सु सु pos=i
संरब्धाः संरभ् pos=va,g=m,c=1,n=p,f=part
रथ रथ pos=n,comp=y
अनीकैः अनीक pos=n,g=n,c=3,n=p
प्रहारिणः प्रहारिन् pos=a,g=m,c=1,n=p