Original

स पुरस्तादरीन्हत्वा पश्चार्धेनोत्तरेण च ।दक्षिणेन च बीभत्सुः क्रुद्धो रुद्रः पशूनिव ॥ १४ ॥

Segmented

स पुरस्ताद् अरीन् हत्वा पश्च-अर्धेन उत्तरेण च दक्षिणेन च बीभत्सुः क्रुद्धो रुद्रः पशून् इव

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
पुरस्ताद् पुरस्तात् pos=i
अरीन् अरि pos=n,g=m,c=2,n=p
हत्वा हन् pos=vi
पश्च पश्च pos=a,comp=y
अर्धेन अर्ध pos=n,g=m,c=3,n=s
उत्तरेण उत्तर pos=a,g=m,c=3,n=s
pos=i
दक्षिणेन दक्षिण pos=a,g=m,c=3,n=s
pos=i
बीभत्सुः बीभत्सु pos=n,g=m,c=1,n=s
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
रुद्रः रुद्र pos=n,g=m,c=1,n=s
पशून् पशु pos=n,g=m,c=2,n=p
इव इव pos=i