Original

तस्मिन्सैन्ये महावर्ते पातालावर्तसंनिभे ।निमग्नं तं रथं मत्वा नेदुः संशप्तका मुदा ॥ १३ ॥

Segmented

तस्मिन् सैन्ये महा-आवर्ते पाताल-आवर्त-संनिभे निमग्नम् तम् रथम् मत्वा नेदुः संशप्तका मुदा

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=n,c=7,n=s
सैन्ये सैन्य pos=n,g=n,c=7,n=s
महा महत् pos=a,comp=y
आवर्ते आवर्त pos=n,g=m,c=7,n=s
पाताल पाताल pos=n,comp=y
आवर्त आवर्त pos=n,comp=y
संनिभे संनिभ pos=a,g=n,c=7,n=s
निमग्नम् निमज्ज् pos=va,g=m,c=2,n=s,f=part
तम् तद् pos=n,g=m,c=2,n=s
रथम् रथ pos=n,g=m,c=2,n=s
मत्वा मन् pos=vi
नेदुः नद् pos=v,p=3,n=p,l=lit
संशप्तका संशप्तक pos=n,g=m,c=1,n=p
मुदा मुद् pos=n,g=f,c=3,n=s