Original

रथानश्वान्ध्वजान्नागान्पत्तीन्रथपतीनपि ।इषून्धनूंषि खड्गांश्च चक्राणि च परश्वधान् ॥ ११ ॥

Segmented

रथान् अश्वान् ध्वजान् नागान् पत्तीन् रथ-पतीन् अपि इषून् धनूंषि खड्गांः च चक्राणि च परश्वधान्

Analysis

Word Lemma Parse
रथान् रथ pos=n,g=m,c=2,n=p
अश्वान् अश्व pos=n,g=m,c=2,n=p
ध्वजान् ध्वज pos=n,g=m,c=2,n=p
नागान् नाग pos=n,g=m,c=2,n=p
पत्तीन् पत्ति pos=n,g=m,c=2,n=p
रथ रथ pos=n,comp=y
पतीन् पति pos=n,g=m,c=2,n=p
अपि अपि pos=i
इषून् इषु pos=n,g=m,c=2,n=p
धनूंषि धनुस् pos=n,g=n,c=2,n=p
खड्गांः खड्ग pos=n,g=m,c=2,n=p
pos=i
चक्राणि चक्र pos=n,g=n,c=2,n=p
pos=i
परश्वधान् परश्वध pos=n,g=m,c=2,n=p