Original

स संप्रहारस्तुमुलस्तेषामासीत्किरीटिना ।तस्यैव नः श्रुतो यादृङ्निवातकवचैः सह ॥ १० ॥

Segmented

स संप्रहारस् तुमुलस् तेषाम् आसीत् किरीटिना तस्य एव नः श्रुतो यादृङ् निवात-कवचैः सह

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
संप्रहारस् सम्प्रहार pos=n,g=m,c=1,n=s
तुमुलस् तुमुल pos=a,g=m,c=1,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
आसीत् अस् pos=v,p=3,n=s,l=lan
किरीटिना किरीटिन् pos=n,g=m,c=3,n=s
तस्य तद् pos=n,g=m,c=6,n=s
एव एव pos=i
नः मद् pos=n,g=,c=6,n=p
श्रुतो श्रु pos=va,g=m,c=1,n=s,f=part
यादृङ् यादृश् pos=a,g=m,c=1,n=s
निवात निवात pos=n,comp=y
कवचैः कवच pos=n,g=m,c=3,n=p
सह सह pos=i