Original

धृतराष्ट्र उवाच ।तथा व्यूढेष्वनीकेषु संसक्तेषु च संजय ।संशप्तकान्कथं पार्थो गतः कर्णश्च पाण्डवान् ॥ १ ॥

Segmented

धृतराष्ट्र उवाच तथा व्यूढेष्व् अनीकेषु संसक्तेषु च संजय संशप्तकान् कथम् पार्थो गतः कर्णः च पाण्डवान्

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तथा तथा pos=i
व्यूढेष्व् व्यूह् pos=va,g=n,c=7,n=p,f=part
अनीकेषु अनीक pos=n,g=n,c=7,n=p
संसक्तेषु संसञ्ज् pos=va,g=n,c=7,n=p,f=part
pos=i
संजय संजय pos=n,g=m,c=8,n=s
संशप्तकान् संशप्तक pos=n,g=m,c=2,n=p
कथम् कथम् pos=i
पार्थो पार्थ pos=n,g=m,c=1,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part
कर्णः कर्ण pos=n,g=m,c=1,n=s
pos=i
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p