Original

सर्वभूतानि यो ह्येकः खाण्डवे जितवान्पुरा ।कस्तमन्यत्र राधेयात्प्रतियुध्येज्जिजीविषुः ॥ ९ ॥

Segmented

सर्व-भूतानि यो ह्य् एकः खाण्डवे जितवान् पुरा कस् तम् अन्यत्र राधेयात् प्रतियुध्येज् जिजीविषुः

Analysis

Word Lemma Parse
सर्व सर्व pos=n,comp=y
भूतानि भूत pos=n,g=n,c=2,n=p
यो यद् pos=n,g=m,c=1,n=s
ह्य् हि pos=i
एकः एक pos=n,g=m,c=1,n=s
खाण्डवे खाण्डव pos=n,g=m,c=7,n=s
जितवान् जि pos=va,g=m,c=1,n=s,f=part
पुरा पुरा pos=i
कस् pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
अन्यत्र अन्यत्र pos=i
राधेयात् राधेय pos=n,g=m,c=5,n=s
प्रतियुध्येज् प्रतियुध् pos=v,p=3,n=s,l=vidhilin
जिजीविषुः जिजीविषु pos=a,g=m,c=1,n=s