Original

क्व च बीभत्सुरभवद्यत्कर्णोऽयाद्युधिष्ठिरम् ।को ह्यर्जुनस्य सांनिध्ये शक्तोऽभ्येतुं युधिष्ठिरम् ॥ ८ ॥

Segmented

क्व च बीभत्सुः अभवद् यत् कर्णो ऽयाद् युधिष्ठिरम् को ह्य् अर्जुनस्य सांनिध्ये शक्तो ऽभ्येतुम् युधिष्ठिरम्

Analysis

Word Lemma Parse
क्व क्व pos=i
pos=i
बीभत्सुः बीभत्सु pos=n,g=m,c=1,n=s
अभवद् भू pos=v,p=3,n=s,l=lan
यत् यत् pos=i
कर्णो कर्ण pos=n,g=m,c=1,n=s
ऽयाद् या pos=v,p=3,n=s,l=lun
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
को pos=n,g=m,c=1,n=s
ह्य् हि pos=i
अर्जुनस्य अर्जुन pos=n,g=m,c=6,n=s
सांनिध्ये सांनिध्य pos=n,g=n,c=7,n=s
शक्तो शक् pos=va,g=m,c=1,n=s,f=part
ऽभ्येतुम् अभी pos=vi
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s