Original

कथं पाण्डुसुताश्चापि प्रत्यव्यूहन्त मामकान् ।कथं चैतन्महायुद्धं प्रावर्तत सुदारुणम् ॥ ७ ॥

Segmented

कथम् पाण्डु-सुताः च अपि प्रत्यव्यूहन्त मामकान् कथम् च एतत् महा-युद्धम् प्रावर्तत सु दारुणम्

Analysis

Word Lemma Parse
कथम् कथम् pos=i
पाण्डु पाण्डु pos=n,comp=y
सुताः सुत pos=n,g=m,c=1,n=p
pos=i
अपि अपि pos=i
प्रत्यव्यूहन्त प्रतिव्यूह् pos=v,p=3,n=p,l=lan
मामकान् मामक pos=a,g=m,c=2,n=p
कथम् कथम् pos=i
pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
महा महत् pos=a,comp=y
युद्धम् युद्ध pos=n,g=n,c=1,n=s
प्रावर्तत प्रवृत् pos=v,p=3,n=s,l=lan
सु सु pos=i
दारुणम् दारुण pos=a,g=n,c=1,n=s