Original

इति संवदतोरेव तयोः पुरुषसिंहयोः ।ते सेने समसज्जेतां गङ्गायमुनवद्भृशम् ॥ ६८ ॥

Segmented

इति संवदतोः एव तयोः पुरुष-सिंहयोः ते सेने समसज्जेताम् गङ्गा-यमुना-वत् भृशम्

Analysis

Word Lemma Parse
इति इति pos=i
संवदतोः संवद् pos=va,g=m,c=6,n=d,f=part
एव एव pos=i
तयोः तद् pos=n,g=m,c=6,n=d
पुरुष पुरुष pos=n,comp=y
सिंहयोः सिंह pos=n,g=m,c=6,n=d
ते तद् pos=n,g=f,c=1,n=d
सेने सेना pos=n,g=f,c=1,n=d
समसज्जेताम् संसञ्ज् pos=v,p=3,n=d,l=lan
गङ्गा गङ्गा pos=n,comp=y
यमुना यमुना pos=n,comp=y
वत् वत् pos=i
भृशम् भृशम् pos=i