Original

एते द्रुपदपुत्राश्च धृष्टद्युम्नपुरोगमाः ।हीनाः सत्यजिता वीरास्तिष्ठन्ति परमौजसः ॥ ६७ ॥

Segmented

एते द्रुपद-पुत्राः च धृष्टद्युम्न-पुरोगमाः हीनाः सत्यजिता वीरास् तिष्ठन्ति परम-ओजसः

Analysis

Word Lemma Parse
एते एतद् pos=n,g=m,c=1,n=p
द्रुपद द्रुपद pos=n,comp=y
पुत्राः पुत्र pos=n,g=m,c=1,n=p
pos=i
धृष्टद्युम्न धृष्टद्युम्न pos=n,comp=y
पुरोगमाः पुरोगम pos=a,g=m,c=1,n=p
हीनाः हा pos=va,g=m,c=1,n=p,f=part
सत्यजिता सत्यजित् pos=n,g=m,c=3,n=s
वीरास् वीर pos=n,g=m,c=1,n=p
तिष्ठन्ति स्था pos=v,p=3,n=p,l=lat
परम परम pos=a,comp=y
ओजसः ओजस् pos=n,g=m,c=1,n=p