Original

एतौ च पुरुषव्याघ्रावश्विनाविव सोदरौ ।नकुलः सहदेवश्च तिष्ठतो युधि दुर्जयौ ॥ ६५ ॥

Segmented

एतौ च पुरुष-व्याघ्रौ अश्विनाव् इव सोदरौ नकुलः सहदेवः च तिष्ठतो युधि दुर्जयौ

Analysis

Word Lemma Parse
एतौ एतद् pos=n,g=m,c=1,n=d
pos=i
पुरुष पुरुष pos=n,comp=y
व्याघ्रौ व्याघ्र pos=n,g=m,c=1,n=d
अश्विनाव् अश्विन् pos=n,g=m,c=1,n=d
इव इव pos=i
सोदरौ सोदर pos=n,g=m,c=1,n=d
नकुलः नकुल pos=n,g=m,c=1,n=s
सहदेवः सहदेव pos=n,g=m,c=1,n=s
pos=i
तिष्ठतो स्था pos=v,p=3,n=d,l=lat
युधि युध् pos=n,g=f,c=7,n=s
दुर्जयौ दुर्जय pos=a,g=m,c=1,n=d