Original

अमर्षी नित्यसंरब्धश्चिरं वैरमनुस्मरन् ।एष भीमो जयप्रेप्सुर्युधि तिष्ठति वीर्यवान् ॥ ६३ ॥

Segmented

अमर्षी नित्य-संरब्धः चिरम् वैरम् अनुस्मरन् एष भीमो जय-प्रेप्सुः युधि तिष्ठति वीर्यवान्

Analysis

Word Lemma Parse
अमर्षी अमर्षिन् pos=a,g=m,c=1,n=s
नित्य नित्य pos=a,comp=y
संरब्धः संरभ् pos=va,g=m,c=1,n=s,f=part
चिरम् चिरम् pos=i
वैरम् वैर pos=n,g=n,c=2,n=s
अनुस्मरन् अनुस्मृ pos=va,g=m,c=1,n=s,f=part
एष एतद् pos=n,g=m,c=1,n=s
भीमो भीम pos=n,g=m,c=1,n=s
जय जय pos=n,comp=y
प्रेप्सुः प्रेप्सु pos=a,g=m,c=1,n=s
युधि युध् pos=n,g=f,c=7,n=s
तिष्ठति स्था pos=v,p=3,n=s,l=lat
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s