Original

पश्य कुन्तीसुतं वीरं भीममक्लिष्टकारिणम् ।प्रभासन्तं महाबाहुं स्थितं मेरुमिवाचलम् ॥ ६२ ॥

Segmented

पश्य कुन्ती-सुतम् वीरम् भीमम् अक्लिष्ट-कारिणम् प्रभासन्तम् महा-बाहुम् स्थितम् मेरुम् इव अचलम्

Analysis

Word Lemma Parse
पश्य पश् pos=v,p=2,n=s,l=lot
कुन्ती कुन्ती pos=n,comp=y
सुतम् सुत pos=n,g=m,c=2,n=s
वीरम् वीर pos=n,g=m,c=2,n=s
भीमम् भीम pos=n,g=m,c=2,n=s
अक्लिष्ट अक्लिष्ट pos=a,comp=y
कारिणम् कारिन् pos=a,g=m,c=2,n=s
प्रभासन्तम् प्रभास् pos=va,g=m,c=2,n=s,f=part
महा महत् pos=a,comp=y
बाहुम् बाहु pos=n,g=m,c=2,n=s
स्थितम् स्था pos=va,g=m,c=2,n=s,f=part
मेरुम् मेरु pos=n,g=m,c=2,n=s
इव इव pos=i
अचलम् अचल pos=n,g=m,c=2,n=s