Original

बाहुभ्यामुद्धरेद्भूमिं दहेत्क्रुद्ध इमाः प्रजाः ।पातयेत्त्रिदिवाद्देवान्योऽर्जुनं समरे जयेत् ॥ ६१ ॥

Segmented

बाहुभ्याम् उद्धरेद् भूमिम् दहेत् क्रुद्ध इमाः प्रजाः पातयेत् त्रिदिवाद् देवान् यो ऽर्जुनम् समरे जयेत्

Analysis

Word Lemma Parse
बाहुभ्याम् बाहु pos=n,g=m,c=3,n=d
उद्धरेद् उद्धृ pos=v,p=3,n=s,l=vidhilin
भूमिम् भूमि pos=n,g=f,c=2,n=s
दहेत् दह् pos=v,p=3,n=s,l=vidhilin
क्रुद्ध क्रुध् pos=va,g=m,c=1,n=s,f=part
इमाः इदम् pos=n,g=f,c=2,n=p
प्रजाः प्रजा pos=n,g=f,c=2,n=p
पातयेत् पातय् pos=v,p=3,n=s,l=vidhilin
त्रिदिवाद् त्रिदिव pos=n,g=n,c=5,n=s
देवान् देव pos=n,g=m,c=2,n=p
यो यद् pos=n,g=m,c=1,n=s
ऽर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
समरे समर pos=n,g=n,c=7,n=s
जयेत् जि pos=v,p=3,n=s,l=vidhilin