Original

अथैवं परितोषस्ते वाचोक्त्वा सुमना भव ।न स शक्यो युधा जेतुमन्यं कुरु मनोरथम् ॥ ६० ॥

Segmented

अथ एवम् परितोषस् ते वाचा उक्त्वा सु मनाः भव न स शक्यो युधा जेतुम् अन्यम् कुरु मनोरथम्

Analysis

Word Lemma Parse
अथ अथ pos=i
एवम् एवम् pos=i
परितोषस् परितोष pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
वाचा वाच् pos=n,g=f,c=3,n=s
उक्त्वा वच् pos=vi
सु सु pos=i
मनाः मनस् pos=n,g=m,c=1,n=s
भव भू pos=v,p=2,n=s,l=lot
pos=i
तद् pos=n,g=m,c=1,n=s
शक्यो शक् pos=va,g=m,c=1,n=s,f=krtya
युधा युध् pos=n,g=f,c=3,n=s
जेतुम् जि pos=vi
अन्यम् अन्य pos=n,g=m,c=2,n=s
कुरु कृ pos=v,p=2,n=s,l=lot
मनोरथम् मनोरथ pos=n,g=m,c=2,n=s