Original

ईदृग्रूपमहं मन्ये पार्थस्य युधि निग्रहम् ।न हि शक्योऽर्जुनो जेतुं सेन्द्रैः सर्वैः सुरासुरैः ॥ ५९ ॥

Segmented

ईदृग् रूपम् अहम् मन्ये पार्थस्य युधि निग्रहम् न हि शक्यो ऽर्जुनो जेतुम् स इन्द्रैः सर्वैः सुर-असुरैः

Analysis

Word Lemma Parse
ईदृग् ईदृश् pos=a,g=n,c=2,n=s
रूपम् रूप pos=n,g=n,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
मन्ये मन् pos=v,p=1,n=s,l=lat
पार्थस्य पार्थ pos=n,g=m,c=6,n=s
युधि युध् pos=n,g=f,c=7,n=s
निग्रहम् निग्रह pos=n,g=m,c=2,n=s
pos=i
हि हि pos=i
शक्यो शक् pos=va,g=m,c=1,n=s,f=krtya
ऽर्जुनो अर्जुन pos=n,g=m,c=1,n=s
जेतुम् जि pos=vi
pos=i
इन्द्रैः इन्द्र pos=n,g=m,c=3,n=p
सर्वैः सर्व pos=n,g=m,c=3,n=p
सुर सुर pos=n,comp=y
असुरैः असुर pos=n,g=m,c=3,n=p