Original

शल्य उवाच ।वरुणं कोऽम्भसा हन्यादिन्धनेन च पावकम् ।को वानिलं निगृह्णीयात्पिबेद्वा को महार्णवम् ॥ ५८ ॥

Segmented

शल्य उवाच वरुणम् को ऽम्भसा हन्याद् इन्धनेन च पावकम् को वा अनिलम् निगृह्णीयात् पिबेद् वा को महा-अर्णवम्

Analysis

Word Lemma Parse
शल्य शल्य pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
वरुणम् वरुण pos=n,g=m,c=2,n=s
को pos=n,g=m,c=1,n=s
ऽम्भसा अम्भस् pos=n,g=n,c=3,n=s
हन्याद् हन् pos=v,p=3,n=s,l=vidhilin
इन्धनेन इन्धन pos=n,g=n,c=3,n=s
pos=i
पावकम् पावक pos=n,g=m,c=2,n=s
को pos=n,g=m,c=1,n=s
वा वा pos=i
अनिलम् अनिल pos=n,g=m,c=2,n=s
निगृह्णीयात् निग्रह् pos=v,p=3,n=s,l=vidhilin
पिबेद् पा pos=v,p=3,n=s,l=vidhilin
वा वा pos=i
को pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
अर्णवम् अर्णव pos=n,g=m,c=2,n=s