Original

पश्य संशप्तकैः क्रुद्धैः सर्वतः समभिद्रुतः ।एष सूर्य इवाम्भोदैश्छन्नः पार्थो न दृश्यते ।एतदन्तोऽर्जुनः शल्य निमग्नः शोकसागरे ॥ ५७ ॥

Segmented

पश्य संशप्तकैः क्रुद्धैः सर्वतः समभिद्रुतः एष सूर्य इव अम्भोदैः छन्नः पार्थो न दृश्यते एतद्-अन्तः ऽर्जुनः शल्य निमग्नः शोक-सागरे

Analysis

Word Lemma Parse
पश्य पश् pos=v,p=2,n=s,l=lot
संशप्तकैः संशप्तक pos=n,g=m,c=3,n=p
क्रुद्धैः क्रुध् pos=va,g=m,c=3,n=p,f=part
सर्वतः सर्वतस् pos=i
समभिद्रुतः समभिद्रु pos=va,g=m,c=1,n=s,f=part
एष एतद् pos=n,g=m,c=1,n=s
सूर्य सूर्य pos=n,g=m,c=1,n=s
इव इव pos=i
अम्भोदैः अम्भोद pos=n,g=m,c=3,n=p
छन्नः छद् pos=va,g=m,c=1,n=s,f=part
पार्थो पार्थ pos=n,g=m,c=1,n=s
pos=i
दृश्यते दृश् pos=v,p=3,n=s,l=lat
एतद् एतद् pos=n,comp=y
अन्तः अन्त pos=n,g=m,c=1,n=s
ऽर्जुनः अर्जुन pos=n,g=m,c=1,n=s
शल्य शल्य pos=n,g=m,c=8,n=s
निमग्नः निमज्ज् pos=va,g=m,c=1,n=s,f=part
शोक शोक pos=n,comp=y
सागरे सागर pos=n,g=m,c=7,n=s