Original

एष संशप्तकाहूतस्तानेवाभिमुखो गतः ।करोति कदनं चैषां संग्रामे द्विषतां बली ।इति ब्रुवाणं मद्रेशं कर्णः प्राहातिमन्युमान् ॥ ५६ ॥

Segmented

एष संशप्तक-आहूतः तान् एव अभिमुखः गतः करोति कदनम् च एषाम् संग्रामे द्विषताम् बली इति ब्रुवाणम् मद्र-ईशम् कर्णः प्राह अति मन्युमत्

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
संशप्तक संशप्तक pos=n,comp=y
आहूतः आह्वा pos=va,g=m,c=1,n=s,f=part
तान् तद् pos=n,g=m,c=2,n=p
एव एव pos=i
अभिमुखः अभिमुख pos=a,g=m,c=1,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part
करोति कृ pos=v,p=3,n=s,l=lat
कदनम् कदन pos=n,g=n,c=2,n=s
pos=i
एषाम् इदम् pos=n,g=m,c=6,n=p
संग्रामे संग्राम pos=n,g=m,c=7,n=s
द्विषताम् द्विष् pos=va,g=m,c=6,n=p,f=part
बली बलिन् pos=a,g=m,c=1,n=s
इति इति pos=i
ब्रुवाणम् ब्रू pos=va,g=m,c=2,n=s,f=part
मद्र मद्र pos=n,comp=y
ईशम् ईश pos=n,g=m,c=2,n=s
कर्णः कर्ण pos=n,g=m,c=1,n=s
प्राह प्राह् pos=v,p=3,n=s,l=lit
अति अति pos=i
मन्युमत् मन्युमत् pos=a,g=m,c=1,n=s