Original

सारथिर्यस्य वार्ष्णेयो गाण्डीवं यस्य कार्मुकम् ।तं चेद्धन्तासि राधेय त्वं नो राजा भविष्यसि ॥ ५५ ॥

Segmented

सारथिः यस्य वार्ष्णेयो गाण्डीवम् यस्य कार्मुकम् तम् चेद् हन्तासि राधेय त्वम् नो राजा भविष्यसि

Analysis

Word Lemma Parse
सारथिः सारथि pos=n,g=m,c=1,n=s
यस्य यद् pos=n,g=m,c=6,n=s
वार्ष्णेयो वार्ष्णेय pos=n,g=m,c=1,n=s
गाण्डीवम् गाण्डीव pos=n,g=n,c=1,n=s
यस्य यद् pos=n,g=m,c=6,n=s
कार्मुकम् कार्मुक pos=n,g=n,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
चेद् चेद् pos=i
हन्तासि हन् pos=v,p=2,n=s,l=lrt
राधेय राधेय pos=n,g=m,c=8,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
नो मद् pos=n,g=,c=6,n=p
राजा राजन् pos=n,g=m,c=1,n=s
भविष्यसि भू pos=v,p=2,n=s,l=lrt