Original

अद्य तौ पुरुषव्याघ्रौ लोहिताक्षौ परंतपौ ।वासुदेवार्जुनौ कर्ण द्रष्टास्येकरथस्थितौ ॥ ५४ ॥

Segmented

अद्य तौ पुरुष-व्याघ्रौ लोहित-अक्षौ परंतपौ वासुदेव-अर्जुनौ कर्ण द्रष्टास्य् एक-रथ-स्थितौ

Analysis

Word Lemma Parse
अद्य अद्य pos=i
तौ तद् pos=n,g=m,c=2,n=d
पुरुष पुरुष pos=n,comp=y
व्याघ्रौ व्याघ्र pos=n,g=m,c=2,n=d
लोहित लोहित pos=a,comp=y
अक्षौ अक्ष pos=n,g=m,c=2,n=d
परंतपौ परंतप pos=a,g=m,c=2,n=d
वासुदेव वासुदेव pos=n,comp=y
अर्जुनौ अर्जुन pos=n,g=m,c=2,n=d
कर्ण कर्ण pos=n,g=m,c=8,n=s
द्रष्टास्य् दृश् pos=v,p=2,n=s,l=lrt
एक एक pos=n,comp=y
रथ रथ pos=n,comp=y
स्थितौ स्था pos=va,g=m,c=2,n=d,f=part