Original

अद्य द्रष्टासि तं वीरं श्वेताश्वं कृष्णसारथिम् ।निघ्नन्तं शात्रवान्संख्ये यं कर्ण परिपृच्छसि ॥ ५३ ॥

Segmented

अद्य द्रष्टासि तम् वीरम् श्वेताश्वम् कृष्णसारथिम् निघ्नन्तम् शात्रवान् संख्ये यम् कर्ण परिपृच्छसि

Analysis

Word Lemma Parse
अद्य अद्य pos=i
द्रष्टासि दृश् pos=v,p=2,n=s,l=lrt
तम् तद् pos=n,g=m,c=2,n=s
वीरम् वीर pos=n,g=m,c=2,n=s
श्वेताश्वम् श्वेताश्व pos=n,g=m,c=2,n=s
कृष्णसारथिम् कृष्णसारथि pos=n,g=m,c=2,n=s
निघ्नन्तम् निहन् pos=va,g=m,c=2,n=s,f=part
शात्रवान् शात्रव pos=n,g=m,c=2,n=p
संख्ये संख्य pos=n,g=n,c=7,n=s
यम् यद् pos=n,g=m,c=2,n=s
कर्ण कर्ण pos=n,g=m,c=8,n=s
परिपृच्छसि परिप्रच्छ् pos=v,p=2,n=s,l=lat