Original

नागाश्वरथपत्त्यौघांस्तावकान्समभिघ्नतः ।ध्वजाग्रं दृश्यते त्वस्य ज्याशब्दश्चापि श्रूयते ॥ ५२ ॥

Segmented

नाग-अश्व-रथ-पत्त्या ओघान् तावकान् समभिघ्नतः ध्वज-अग्रम् दृश्यते त्व् अस्य ज्या-शब्दः च अपि श्रूयते

Analysis

Word Lemma Parse
नाग नाग pos=n,comp=y
अश्व अश्व pos=n,comp=y
रथ रथ pos=n,comp=y
पत्त्या पत्ति pos=n,g=f,c=3,n=s
ओघान् ओघ pos=n,g=m,c=2,n=p
तावकान् तावक pos=a,g=m,c=2,n=p
समभिघ्नतः समभिहन् pos=va,g=m,c=6,n=s,f=part
ध्वज ध्वज pos=n,comp=y
अग्रम् अग्र pos=n,g=n,c=1,n=s
दृश्यते दृश् pos=v,p=3,n=s,l=lat
त्व् तु pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
ज्या ज्या pos=n,comp=y
शब्दः शब्द pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
श्रूयते श्रु pos=v,p=3,n=s,l=lat