Original

ध्वजाः कणकणायन्ते वातेनाभिसमीरिताः ।सपताका रथाश्चापि पाञ्चालानां महात्मनाम् ॥ ५१ ॥

Segmented

ध्वजाः कणकणायन्ते वातेन अभिसमीरिताः स पताका रथाः च अपि पाञ्चालानाम् महात्मनाम्

Analysis

Word Lemma Parse
ध्वजाः ध्वज pos=n,g=m,c=1,n=p
कणकणायन्ते कणकणाय् pos=v,p=3,n=p,l=lat
वातेन वात pos=n,g=m,c=3,n=s
अभिसमीरिताः अभिसमीरय् pos=va,g=m,c=1,n=p,f=part
pos=i
पताका पताका pos=n,g=m,c=1,n=p
रथाः रथ pos=n,g=m,c=1,n=p
pos=i
अपि अपि pos=i
पाञ्चालानाम् पाञ्चाल pos=n,g=m,c=6,n=p
महात्मनाम् महात्मन् pos=a,g=m,c=6,n=p