Original

सहेमचन्द्रतारार्काः पताकाः किङ्किणीयुताः ।पश्य कर्णार्जुनस्यैताः सौदामिन्य इवाम्बुदे ॥ ५० ॥

Segmented

स हेम-चन्द्र-तारा-अर्काः पताकाः किङ्किणी-युताः पश्य कर्ण अर्जुनस्य एताः सौदामिन्य इव अम्बुदे

Analysis

Word Lemma Parse
pos=i
हेम हेमन् pos=n,comp=y
चन्द्र चन्द्र pos=n,comp=y
तारा तारा pos=n,comp=y
अर्काः अर्क pos=n,g=f,c=2,n=p
पताकाः पताका pos=n,g=f,c=2,n=p
किङ्किणी किङ्किणी pos=n,comp=y
युताः युत pos=a,g=f,c=2,n=p
पश्य पश् pos=v,p=2,n=s,l=lot
कर्ण कर्ण pos=n,g=m,c=8,n=s
अर्जुनस्य अर्जुन pos=n,g=m,c=6,n=s
एताः एतद् pos=n,g=f,c=2,n=p
सौदामिन्य सौदामिनी pos=n,g=f,c=1,n=p
इव इव pos=i
अम्बुदे अम्बुद pos=n,g=m,c=7,n=s