Original

धृतराष्ट्र उवाच ।कथं संजय राधेयः प्रत्यव्यूहत पाण्डवान् ।धृष्टद्युम्नमुखान्वीरान्भीमसेनाभिरक्षितान् ॥ ५ ॥

Segmented

धृतराष्ट्र उवाच कथम् संजय राधेयः प्रत्यव्यूहत पाण्डवान् धृष्टद्युम्न-मुखान् वीरान् भीमसेन-अभिरक्षितान्

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कथम् कथम् pos=i
संजय संजय pos=n,g=m,c=8,n=s
राधेयः राधेय pos=n,g=m,c=1,n=s
प्रत्यव्यूहत प्रतिव्यूह् pos=v,p=3,n=s,l=lan
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
धृष्टद्युम्न धृष्टद्युम्न pos=n,comp=y
मुखान् मुख pos=n,g=m,c=2,n=p
वीरान् वीर pos=n,g=m,c=2,n=p
भीमसेन भीमसेन pos=n,comp=y
अभिरक्षितान् अभिरक्ष् pos=va,g=m,c=2,n=p,f=part