Original

हेमरूप्यप्रमृष्टानां वाससां शिल्पिनिर्मिताः ।नानावर्णा रथे भान्ति श्वसनेन प्रकम्पिताः ॥ ४९ ॥

Segmented

हेम-रूप्य-प्रमृष्टानाम् वाससाम् शिल्पि-निर्मिताः नाना वर्णाः रथे भान्ति श्वसनेन प्रकम्पिताः

Analysis

Word Lemma Parse
हेम हेमन् pos=n,comp=y
रूप्य रूप्य pos=n,comp=y
प्रमृष्टानाम् प्रमृज् pos=va,g=n,c=6,n=p,f=part
वाससाम् वासस् pos=n,g=n,c=6,n=p
शिल्पि शिल्पिन् pos=n,comp=y
निर्मिताः निर्मा pos=va,g=m,c=1,n=p,f=part
नाना नाना pos=i
वर्णाः वर्ण pos=n,g=m,c=1,n=p
रथे रथ pos=n,g=m,c=7,n=s
भान्ति भा pos=v,p=3,n=p,l=lat
श्वसनेन श्वसन pos=n,g=m,c=3,n=s
प्रकम्पिताः प्रकम्पय् pos=va,g=m,c=1,n=p,f=part