Original

बाणशब्दान्बहुविधान्नराश्वरथनिस्वनान् ।ज्यातलत्रेषुशब्दांश्च शृणु कर्ण महात्मनाम् ॥ ४८ ॥

Segmented

बाण-शब्दान् बहुविधान् नर-अश्व-रथ-निस्वनान् ज्या-तलत्र-इषु-शब्दान् च शृणु कर्ण महात्मनाम्

Analysis

Word Lemma Parse
बाण बाण pos=n,comp=y
शब्दान् शब्द pos=n,g=m,c=2,n=p
बहुविधान् बहुविध pos=a,g=m,c=2,n=p
नर नर pos=n,comp=y
अश्व अश्व pos=n,comp=y
रथ रथ pos=n,comp=y
निस्वनान् निस्वन pos=n,g=m,c=2,n=p
ज्या ज्या pos=n,comp=y
तलत्र तलत्र pos=n,comp=y
इषु इषु pos=n,comp=y
शब्दान् शब्द pos=n,g=m,c=2,n=p
pos=i
शृणु श्रु pos=v,p=2,n=s,l=lot
कर्ण कर्ण pos=n,g=m,c=8,n=s
महात्मनाम् महात्मन् pos=a,g=m,c=6,n=p