Original

शङ्खानां तुमुलः शब्दः श्रूयते लोमहर्षणः ।आनकानां च राधेय मृदङ्गानां च सर्वशः ॥ ४७ ॥

Segmented

शङ्खानाम् तुमुलः शब्दः श्रूयते लोम-हर्षणः आनकानाम् च राधेय मृदङ्गानाम् च सर्वशः

Analysis

Word Lemma Parse
शङ्खानाम् शङ्ख pos=n,g=m,c=6,n=p
तुमुलः तुमुल pos=a,g=m,c=1,n=s
शब्दः शब्द pos=n,g=m,c=1,n=s
श्रूयते श्रु pos=v,p=3,n=s,l=lat
लोम लोमन् pos=n,comp=y
हर्षणः हर्षण pos=a,g=m,c=1,n=s
आनकानाम् आनक pos=n,g=m,c=6,n=p
pos=i
राधेय राधेय pos=n,g=m,c=8,n=s
मृदङ्गानाम् मृदङ्ग pos=n,g=m,c=6,n=p
pos=i
सर्वशः सर्वशस् pos=i