Original

सिताश्चाश्वाः समायुक्तास्तव कर्ण महारथे ।प्रदराः प्रज्वलन्त्येते ध्वजश्चैव प्रकम्पते ॥ ४४ ॥

Segmented

सिताः च अश्वाः समायुक्तास् तव कर्ण महा-रथे प्रदराः प्रज्वलन्त्य् एते ध्वजः च एव प्रकम्पते

Analysis

Word Lemma Parse
सिताः सित pos=a,g=m,c=1,n=p
pos=i
अश्वाः अश्व pos=n,g=m,c=1,n=p
समायुक्तास् समायुज् pos=va,g=m,c=1,n=p,f=part
तव त्वद् pos=n,g=,c=6,n=s
कर्ण कर्ण pos=n,g=m,c=8,n=s
महा महत् pos=a,comp=y
रथे रथ pos=n,g=m,c=7,n=s
प्रदराः प्रदर pos=n,g=m,c=1,n=p
प्रज्वलन्त्य् प्रज्वल् pos=v,p=3,n=p,l=lat
एते एतद् pos=n,g=m,c=1,n=p
ध्वजः ध्वज pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
प्रकम्पते प्रकम्प् pos=v,p=3,n=s,l=lat