Original

पश्य कङ्कांश्च गृध्रांश्च समवेतान्सहस्रशः ।स्थितानभिमुखान्घोरानन्योन्यमभिभाषतः ॥ ४३ ॥

Segmented

पश्य कङ्कांः च गृध्रांः च समवेतान् सहस्रशः स्थितान् अभिमुखान् घोरान् अन्योन्यम् अभिभाषतः

Analysis

Word Lemma Parse
पश्य पश् pos=v,p=2,n=s,l=lot
कङ्कांः कङ्क pos=n,g=m,c=2,n=p
pos=i
गृध्रांः गृध्र pos=n,g=m,c=2,n=p
pos=i
समवेतान् समवे pos=va,g=m,c=2,n=p,f=part
सहस्रशः सहस्रशस् pos=i
स्थितान् स्था pos=va,g=m,c=2,n=p,f=part
अभिमुखान् अभिमुख pos=a,g=m,c=2,n=p
घोरान् घोर pos=a,g=m,c=2,n=p
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
अभिभाषतः अभिभाष् pos=va,g=m,c=2,n=p,f=part