Original

चक्रनेमिप्रणुन्ना च कम्पते कर्ण मेदिनी ।प्रवात्येष महावायुरभितस्तव वाहिनीम् ।क्रव्यादा व्याहरन्त्येते मृगाः कुर्वन्ति भैरवम् ॥ ४० ॥

Segmented

चक्र-नेमि-प्रणुन्ना च कम्पते कर्ण मेदिनी प्रवात्य् एष महा-वायुः अभितस् तव वाहिनीम् क्रव्यादा व्याहरन्त्य् एते मृगाः कुर्वन्ति भैरवम्

Analysis

Word Lemma Parse
चक्र चक्र pos=n,comp=y
नेमि नेमि pos=n,comp=y
प्रणुन्ना प्रणुद् pos=va,g=f,c=1,n=s,f=part
pos=i
कम्पते कम्प् pos=v,p=3,n=s,l=lat
कर्ण कर्ण pos=n,g=m,c=8,n=s
मेदिनी मेदिनी pos=n,g=f,c=1,n=s
प्रवात्य् प्रवा pos=v,p=3,n=s,l=lat
एष एतद् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
वायुः वायु pos=n,g=m,c=1,n=s
अभितस् अभितस् pos=i
तव त्वद् pos=n,g=,c=6,n=s
वाहिनीम् वाहिनी pos=n,g=f,c=2,n=s
क्रव्यादा क्रव्याद pos=n,g=m,c=1,n=p
व्याहरन्त्य् व्याहृ pos=v,p=3,n=p,l=lat
एते एतद् pos=n,g=m,c=1,n=p
मृगाः मृग pos=n,g=m,c=1,n=p
कुर्वन्ति कृ pos=v,p=3,n=p,l=lat
भैरवम् भैरव pos=a,g=n,c=2,n=s