Original

व्यधमत्पाण्डवीं सेनामासुरीं मघवानिव ।युधिष्ठिरं चाभिभवन्नपसव्यं चकार ह ॥ ४ ॥

Segmented

व्यधमत् पाण्डवीम् सेनाम् आसुरीम् मघवान् इव युधिष्ठिरम् च अभिभवन् अपसव्यम् चकार ह

Analysis

Word Lemma Parse
व्यधमत् विधम् pos=v,p=3,n=s,l=lan
पाण्डवीम् पाण्डव pos=a,g=f,c=2,n=s
सेनाम् सेना pos=n,g=f,c=2,n=s
आसुरीम् आसुर pos=a,g=f,c=2,n=s
मघवान् मघवन् pos=n,g=,c=1,n=s
इव इव pos=i
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
pos=i
अभिभवन् अभिभू pos=va,g=m,c=1,n=s,f=part
अपसव्यम् अपसव्य pos=a,g=m,c=2,n=s
चकार कृ pos=v,p=3,n=s,l=lit
pos=i