Original

श्रूयते तुमुलः शब्दो रथनेमिस्वनो महान् ।एष रेणुः समुद्भूतो दिवमावृत्य तिष्ठति ॥ ३९ ॥

Segmented

श्रूयते तुमुलः शब्दो रथ-नेमि-स्वनः महान् एष रेणुः समुद्भूतो दिवम् आवृत्य तिष्ठति

Analysis

Word Lemma Parse
श्रूयते श्रु pos=v,p=3,n=s,l=lat
तुमुलः तुमुल pos=a,g=m,c=1,n=s
शब्दो शब्द pos=n,g=m,c=1,n=s
रथ रथ pos=n,comp=y
नेमि नेमि pos=n,comp=y
स्वनः स्वन pos=n,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
रेणुः रेणु pos=n,g=m,c=1,n=s
समुद्भूतो समुद्भू pos=va,g=m,c=1,n=s,f=part
दिवम् दिव् pos=n,g=,c=2,n=s
आवृत्य आवृ pos=vi
तिष्ठति स्था pos=v,p=3,n=s,l=lat