Original

अथ तं रथमायान्तं दृष्ट्वात्यद्भुतदर्शनम् ।उवाचाधिरथिं शल्यः पुनस्तं युद्धदुर्मदम् ॥ ३७ ॥

Segmented

अथ तम् रथम् आयान्तम् दृष्ट्वा अति अद्भुत-दर्शनम् उवाच आधिरथि शल्यः पुनस् तम् युद्ध-दुर्मदम्

Analysis

Word Lemma Parse
अथ अथ pos=i
तम् तद् pos=n,g=m,c=2,n=s
रथम् रथ pos=n,g=m,c=2,n=s
आयान्तम् आया pos=va,g=m,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
अति अति pos=i
अद्भुत अद्भुत pos=a,comp=y
दर्शनम् दर्शन pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
आधिरथि आधिरथि pos=n,g=m,c=2,n=s
शल्यः शल्य pos=n,g=m,c=1,n=s
पुनस् पुनर् pos=i
तम् तद् pos=n,g=m,c=2,n=s
युद्ध युद्ध pos=n,comp=y
दुर्मदम् दुर्मद pos=a,g=m,c=2,n=s