Original

संजय उवाच ।इत्युक्तो धर्मराजेन तथेत्युक्त्वा धनंजयः ।व्यादिदेश स्वसैन्यानि स्वयं चागाच्चमूमुखम् ॥ ३६ ॥

Segmented

संजय उवाच इत्य् उक्तो धर्मराजेन तथा इति उक्त्वा धनंजयः व्यादिदेश स्व-सैन्यानि स्वयम् च अगात् चमू-मुखम्

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इत्य् इति pos=i
उक्तो वच् pos=va,g=m,c=1,n=s,f=part
धर्मराजेन धर्मराज pos=n,g=m,c=3,n=s
तथा तथा pos=i
इति इति pos=i
उक्त्वा वच् pos=vi
धनंजयः धनंजय pos=n,g=m,c=1,n=s
व्यादिदेश व्यादिश् pos=v,p=3,n=s,l=lit
स्व स्व pos=a,comp=y
सैन्यानि सैन्य pos=n,g=n,c=2,n=p
स्वयम् स्वयम् pos=i
pos=i
अगात् गा pos=v,p=3,n=s,l=lun
चमू चमू pos=n,comp=y
मुखम् मुख pos=n,g=n,c=2,n=s