Original

द्रौपदेया धार्तराष्ट्राञ्शिष्टान्सह शिखण्डिना ।ते ते च तांस्तानहितानस्माकं घ्नन्तु मामकाः ॥ ३५ ॥

Segmented

द्रौपदेया धार्तराष्ट्राञ् शिष्टान् सह शिखण्डिना ते ते च तांस् तान् अहितान् अस्माकम् घ्नन्तु मामकाः

Analysis

Word Lemma Parse
द्रौपदेया द्रौपदेय pos=n,g=m,c=1,n=p
धार्तराष्ट्राञ् धार्तराष्ट्र pos=n,g=m,c=2,n=p
शिष्टान् शास् pos=va,g=m,c=2,n=p,f=part
सह सह pos=i
शिखण्डिना शिखण्डिन् pos=n,g=m,c=3,n=s
ते तद् pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
pos=i
तांस् तद् pos=n,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
अहितान् अहित pos=a,g=m,c=2,n=p
अस्माकम् मद् pos=n,g=,c=6,n=p
घ्नन्तु हन् pos=v,p=3,n=p,l=lot
मामकाः मामक pos=a,g=m,c=1,n=p