Original

दुःशासनं शतानीको हार्दिक्यं शिनिपुंगवः ।धृष्टद्युम्नस्तथा द्रौणिं स्वयं यास्याम्यहं कृपम् ॥ ३४ ॥

Segmented

दुःशासनम् शतानीको हार्दिक्यम् शिनि-पुंगवः धृष्टद्युम्नस् तथा द्रौणिम् स्वयम् यास्याम्य् अहम् कृपम्

Analysis

Word Lemma Parse
दुःशासनम् दुःशासन pos=n,g=m,c=2,n=s
शतानीको शतानीक pos=n,g=m,c=1,n=s
हार्दिक्यम् हार्दिक्य pos=n,g=m,c=2,n=s
शिनि शिनि pos=n,comp=y
पुंगवः पुंगव pos=n,g=m,c=1,n=s
धृष्टद्युम्नस् धृष्टद्युम्न pos=n,g=m,c=1,n=s
तथा तथा pos=i
द्रौणिम् द्रौणि pos=n,g=m,c=2,n=s
स्वयम् स्वयम् pos=i
यास्याम्य् या pos=v,p=1,n=s,l=lrt
अहम् मद् pos=n,g=,c=1,n=s
कृपम् कृप pos=n,g=m,c=2,n=s