Original

युधिष्ठिर उवाच ।तस्मात्त्वमेव राधेयं भीमसेनः सुयोधनम् ।वृषसेनं च नकुलः सहदेवोऽपि सौबलम् ॥ ३३ ॥

Segmented

युधिष्ठिर उवाच तस्मात् त्वम् एव राधेयम् भीमसेनः सुयोधनम् वृषसेनम् च नकुलः सहदेवो ऽपि सौबलम्

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तस्मात् तस्मात् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
एव एव pos=i
राधेयम् राधेय pos=n,g=m,c=2,n=s
भीमसेनः भीमसेन pos=n,g=m,c=1,n=s
सुयोधनम् सुयोधन pos=n,g=m,c=2,n=s
वृषसेनम् वृषसेन pos=n,g=m,c=2,n=s
pos=i
नकुलः नकुल pos=n,g=m,c=1,n=s
सहदेवो सहदेव pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
सौबलम् सौबल pos=n,g=m,c=2,n=s