Original

एवमुक्तोऽर्जुनो राज्ञा प्राञ्जलिर्नृपमब्रवीत् ।यथा भवानाह तथा तत्सर्वं न तदन्यथा ॥ ३१ ॥

Segmented

एवम् उक्तो ऽर्जुनो राज्ञा प्राञ्जलिः नृपम् अब्रवीत् यथा भवान् आह तथा तत् सर्वम् न तद् अन्यथा

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तो वच् pos=va,g=m,c=1,n=s,f=part
ऽर्जुनो अर्जुन pos=n,g=m,c=1,n=s
राज्ञा राजन् pos=n,g=m,c=3,n=s
प्राञ्जलिः प्राञ्जलि pos=a,g=m,c=1,n=s
नृपम् नृप pos=n,g=m,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
यथा यथा pos=i
भवान् भवत् pos=a,g=m,c=1,n=s
आह अह् pos=v,p=3,n=s,l=lit
तथा तथा pos=i
तत् तद् pos=n,g=n,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
pos=i
तद् तद् pos=n,g=n,c=1,n=s
अन्यथा अन्यथा pos=i