Original

पश्यार्जुन महाव्यूहं कर्णेन विहितं रणे ।युक्तं पक्षैः प्रपक्षैश्च सेनानीकं प्रकाशते ॥ २९ ॥

Segmented

पश्य अर्जुन महा-व्यूहम् कर्णेन विहितम् रणे युक्तम् पक्षैः प्रपक्षैः च सेना-अनीकम् प्रकाशते

Analysis

Word Lemma Parse
पश्य पश् pos=v,p=2,n=s,l=lot
अर्जुन अर्जुन pos=n,g=m,c=8,n=s
महा महत् pos=a,comp=y
व्यूहम् व्यूह pos=n,g=m,c=2,n=s
कर्णेन कर्ण pos=n,g=m,c=3,n=s
विहितम् विधा pos=va,g=m,c=2,n=s,f=part
रणे रण pos=n,g=m,c=7,n=s
युक्तम् युज् pos=va,g=n,c=1,n=s,f=part
पक्षैः पक्ष pos=n,g=m,c=3,n=p
प्रपक्षैः प्रपक्ष pos=n,g=m,c=3,n=p
pos=i
सेना सेना pos=n,comp=y
अनीकम् अनीक pos=n,g=n,c=1,n=s
प्रकाशते प्रकाश् pos=v,p=3,n=s,l=lat