Original

ततः सेनामुखे कर्णं दृष्ट्वा राजा युधिष्ठिरः ।धनंजयममित्रघ्नमेकवीरमुवाच ह ॥ २८ ॥

Segmented

ततः सेना-मुखे कर्णम् दृष्ट्वा राजा युधिष्ठिरः धनंजयम् अमित्र-घ्नम् एक-वीरम् उवाच ह

Analysis

Word Lemma Parse
ततः ततस् pos=i
सेना सेना pos=n,comp=y
मुखे मुख pos=n,g=n,c=7,n=s
कर्णम् कर्ण pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
राजा राजन् pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
धनंजयम् धनंजय pos=n,g=m,c=2,n=s
अमित्र अमित्र pos=n,comp=y
घ्नम् घ्न pos=a,g=m,c=2,n=s
एक एक pos=n,comp=y
वीरम् वीर pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i