Original

बार्हस्पत्यः सुविहितो नायकेन विपश्चिता ।नृत्यतीव महाव्यूहः परेषामादधद्भयम् ॥ २६ ॥

Segmented

बार्हस्पत्यः सु विहितः नायकेन विपश्चिता नृत्यति इव महा-व्यूहः परेषाम् आदधद् भयम्

Analysis

Word Lemma Parse
बार्हस्पत्यः बार्हस्पत्य pos=a,g=m,c=1,n=s
सु सु pos=i
विहितः विधा pos=va,g=m,c=1,n=s,f=part
नायकेन नायक pos=n,g=m,c=3,n=s
विपश्चिता विपश्चित् pos=a,g=m,c=3,n=s
नृत्यति नृत् pos=v,p=3,n=s,l=lat
इव इव pos=i
महा महत् pos=a,comp=y
व्यूहः व्यूह pos=n,g=m,c=1,n=s
परेषाम् पर pos=n,g=m,c=6,n=p
आदधद् आधा pos=va,g=n,c=1,n=s,f=part
भयम् भय pos=n,g=n,c=2,n=s